Wednesday 10 December 2014

DASARATHA SANI STHOTHRA


http://www.Agasthiar.Org/a/saturn.htm

The above Link will provide more slokas& manthrams about Shaneeswara.Please visit the link

Om. asya shree shanaishchara stotrasya
dashratha rishi
shanaish-charo-devata
trishtup chandahah
shanaish-chara preety-arthe jape viniyogah
dasharatha uvacha

_____________________________________________________________________
THE FOLLOWING IS THE DASHARATHA SANEESWAR STHORHRAM . KING DASARATHA PRAYED TO SANEESWARAR AT THITUNARAIYUR NEAR NACHIYARKOIL @ RAMANATHASWAMY KOIL TEMPLE WHERE LORD SHANEESWARA IS PRESENT WITH HIS FAMILY IN SEPARATE SANNATHI.
SIMILARLY DASARATHAR WORSHIPPED SHANEESWARAR AT NAGAPPATTINAM
KAYAROHANASWAMI KOIL AND AT BO TH THESE PLACES IF ONE RECITE THIS SLOGAM IN NAVAGRAHA SANNATHI AND DO ABISHEKAM TO SHANEESWARAR IT WILL ABSOLVE ALL PROBLEMS CREATED BY SHANEESWARAR.
Om. Sri Shani Stotra, Dasharatha is the Rishi (seer of the mantra). Shanaishchara is god (related to this hymn). Trishtup is metre. Enjoined is repetition (of this hymn) for the appeasement of Shanaishchara (Saturn).
kono-antaka roudra-yama-tha babhruh
krishnah shanih pingala manda sourih
nityam smrito yo harate cha peedam
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana (Saturn), who when regularly remembered as (the ten names listed in the first and second line of this verse) steals away the suffering (misfortune of the devotee).
sura asurah kim purusha ragendra
gandharva vidyadhara panna-gash cha
peedyanti sarve vishama-stitena
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana, by whose unfavourable position, gods, demons, celestial beings, celestial musicians, celestial masters of various wisdom-teachings and even celestial snakes succumb to sufferings.
nara narendra pashavo mrigendra
vanyas-cha ye keeta-patanga-bringah
peedyanti sarve vishama-stitena
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana, whose unfavourable position brings agony to laymen, emperors, common animals, huge animals, forest creatures, insects, flies and humming bees (irrespective of their statu

desah-cha durgani vanani Yatra
sena-nivesah pura-pattnani
peedyanti sarve visham-stitena
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana, whose unfavourable position brings about suffering to countries, citadels, forests, war-camps, houses and cities.
tilairya-vair-masha gudanna danaih
iohena neelambara danato va
preenati mantrair-nijavasare cha
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana, who is appeased by giving in charity things like sesame, paddy, black-gram, molasses, rice pudding, iron, blue cloth etc., and by chanting mantras on his own day (Saturday).
prayaga-koole Yamuna tate cha
sarasvati punya-jale guhayam
yo yoginam dhyana-gatopi sookshmas
tasmai namah shree ravi-nandanaya
Prostrations to Sri Ravinandana, who manifests in subtle form before the yogis who meditate on him at any holy bank of prayag (confluence) of two rivers; Yamuna and Saraswati, or in a cave.

anya-pradeshat swagriham pravishtas
tadeeya-vare sa narah sukhe syat
grihad gato yo na punah prayati
tasmai namah sri ravi-nandanaya
Prostrations to Sri Ravinandana, who bestows happiness to a person when He enters His own house (constellation); (though) when He leaves the house, does not return for a long time.
srashta swayam-bhoor bhuvana trayasya
trata hareesho harate pinakee
ekas tridhah rig yajuh sama murtis
tasmai namah sri ravi-nandanaya
Prostrations to Sri Ravinandana, who is the creator of three worlds, who is the self-manifested being, who is Hari the protector and Pinakin (Siva, bearer of the three pointed spear or pinaka), the destroyer, all in one, as well as the embodiment of the three-fold Vedas; Rig, Yajus and Saman.
konasthah pingala babruh
krishno roudroantako yamah
sourih shanaish-charo manday
pippalandena sam stutah
Thus, Pippalada praises Thee (by chanting your ten names as contained in lines 1-3).
etani dasha-namani
pratar-uthaya yah pathet
shanaishchara-krita peeda
na kadachid bhavishyati
Harih Om
He who chants these ten names, getting-up early in the morning, will never suffer from the pain caused by Saturn. Harih Om.
The following is the Dasaratha Shani Stotra from Padma Purana

Dhyaathwa Saraswatim Devim Gananatham Vinayakam.
Raja Dasharathah sthothram Saureridhamathakaroth.
Namo Neela mayukhaya Neelothpala nibhaya cha,
Namo Nirmaansa dehaaya Deergha shmashru jataaya cha,
Namo Vishaala nethraaya Shushkodhara bhayaanaka
Namah parushagathraya sthularomaaya Vai namah
Namo nithyam Kshudhaarthaaya Nithyathapthaya Vai namah
Namah Kaalaagni rupaaya Krthaanthaka namoshthuthe,
Nameste Kotaraakshaaya Durnireekshyaaya Vai namah
Namo Ghoraaya Raudraaya Bheeshanaaya Karaaline
Nameste Sarva bhakshaaya Valeemukha namosthuthe
Surya putra namestesthu bhaskare bhaya dhayaka
Adho-drushte namasthubhyam vapuhshyaama namosthuthe
Namo Manda-gathe thubhyam nisthrinshaaya namo namah
Thapasa dagdha-dehaya nithyam yogarathaya cha
Namesthe gyaana nethraya kashyapathmaja sunave
Thushto dadasi Vai raajyam rushto harasi Thathkshanaath
Devaasura manushyaashcha pasupakshisareesrpaah
Thvaya vilokithaah saure dainyamaashu Vrjanti cha
Brahmaa shakro yamashchaiva rishayah saptha-tharakaah
Rajya bhrashtaashcha t’e sarve thava drishtyaa vilokithaah
Deshaa nagara graamaa dweepashechai vaadrayasththaa
Raudra Dhrushtyaa t’u ye drushtaah kshayam gacchanti thath kshanaath
Prasaadam Kuru me saure varaartheham thavaashrithah
Saure kshamasvaaparaadham sarvabhutha hithaayacha

Saneeswara Gayatri.

Kaaka Dhwajaaya Vidhmahe
Kadga Hasthaaya Dheemahi
Thanno Mandha Pracho Dhayaath
Neelaanchana Samaabaasam
Raviputhram Yamaagrajam
Chaayaa Maarthaanda Sambhootham
Thannamaami Sanaicharam.
The one who is blue, one who is like charcoal, one who is the son of Surya and the brother of Yama, one who is born to Chaya and Surya, I prostrate that Saneeswara.


Shanya-astottara-shata-nama-vali
(The 108 names of Shani)
Aum shanaescaraya namah
Aum shantaya namah
Aum sarvabhistapradayine namah
Aum sharanyaya namah
Aum vagenyaya namah
Aum sarveshaya namah
Aum saumyaya namah
Aum suramvandhaya namah
Aum suralokaviharine namah
Aum sukhasonapavishtaya namah
Aum sundaraya namah
Aum ghanaya namah
Aum ghanarupaya namah
Aum ghanabharanadharine namah
Aum ghanasaravilepaya namah
Aum khadyotaya namah
Aum mandaya namah
Aum mandaceshtaya namah
Aum maha-niyaguna-atmane namah
Aum martyapavanapadaya namah
Aum maheshaya namah
Aum dhayaputraya namah
Aum sharvaya namah
Aum shatatuniradharine namah
Aum carasthirasvabhavaya namah
Aum acamcalaya namah
Aum nilavarnaya namah
Aum nityaya namah
Aum nilanjana-nibhaya namah
Aum nilambara-vibhushaya namah
Aum nishcalaya namah
Aum vedyaya namah
Aum vidhi-rupaya namah
Aum virodha-dhara-bhumaye namah
Aum bhedaspadasvabhavaya namah
Aum vajradehaya namah
Aum vairagyadaya namah
Aum viraya namah
Aum vitarogabhayaya namah
Aum vipatparampareshaya namah
Aum vishva-vandyaya namah
Aum gridhnavahaya namah
Aum gudhaya namah
Aum kurmangaya namah
Aum kurupine namah
Aum kutsitaya namah
Aum gunadhyaya namah
Aum gocaraya namah
Aum avidhya-mula-nashaya namah
Aum vidhya-avidhya-svarupine namah
Aum ayushyakaranaya namah
Aum apaduddhartre namah
Aum vishnu-bhaktaya namah
Aum vishine namah
Aum vividhagamavedine namah
Aum vidhistutyaya namah
Aum vandhyaya namah
Aum virupa-akshaya namah
Aum varishthaya namah
Aum garishthaya namah
Aum vajram-kushagharaya namah
Aum varada bhayahastaya namah
Aum vamanaya namah
Aum jyeshthapatni-sametaya namah
Aum shreshthaya namah
Aum mitabhashine namah
Aum kashtaughanashakartre namah
Aum pushtidaya namah
Aum stutyaya namah
Aum stotra-gamyaya namah
Aum bhakti-vashyaya namah
Aum bhanave namah
Aum bhanuputraya namah
Aum bhavyaya namah
Aum pavanaya namah
Aum dhanur-mandala-samsthaya namah
Aum dhanadaya namah
Aum dhanushmate namah
Aum tanu-prakasha-dehaya namah
Aum tamasaya namah
Aum asheshajanavandyaya namah
Aum visheshaphaladayine namah
Aum vashikritajaneshaya namah
Aum pashunam pataye namah
Aum khecaraya namah
Aum khageshaya namah
Aum ghana-nilambaraya namah
Aum kathinyamanasaya namah
Aum aryaganastutyaya namah
Aum nilacchatraya namah
Aum nityaya namah
Aum nirgunaya namah
Aum gunatmane namah
Aum niramayaya namah
Aum nandyaya namah
Aum vandaniyaya namah
Aum dhiraya namah
Aum divya-dehaya namah
Aum dinartiharanaya namah
Aum dainyanashakaraya namah
Aum aryajanaganyaya namah
Aum kruraya namah
Aum kruraceshtaya namah
Aum kama-krodha-karaya namah
Aum kalatraputrashatrutvakaranaya pariposhita-bhaktaya namah
Aum parabhitiharaya namah
Aum bhakta-sangha-manobhishta-phaladaya namah

No comments:

Post a Comment